B 173-5 Guhyasiddhikrama
Manuscript culture infobox
Filmed in: B 173/5
Title: Guhyasiddhikrama
Dimensions: 31 x 13 cm x 36 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/61
Remarks:
Reel No. B 173/5
Inventory No. 43088
Title Guhyasiddhikrama
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 31.0 x 13.0 cm
Binding Hole
Folios 36
Lines per Folio 9
Foliation figures in the right-hand margin on the verso
Illustrations
Scribe
Date of Copying
Place of Copying
King
Donor
Owner / Deliverer
Place of Deposit NAK
Accession No. 1/61
Manuscript Features
Excerpts
Beginning
❖ śrībhairavāya namaḥ ||
ādivarggakramāntasthaṃ yugasiddhacatuṣṭayaṃ |
āṣṭāṣṭakakramāyāntaṃ, tam vande kulanāyakaṃ
śrīśrīpīṭham ayāntasthaṃ guhyapīṭhe paristhitaṃ |
ananta cakram āruḍhaṃ sarvvavarṇavibhūṣitaṃ ||
yoginī vṛnda saṃghūṣṭaṃ ānandamayam īśvarī
śaraṇaṃ bhairavaṃ pādaṃ namāmi kulanāyakaṃ
devyūvāca ||
guyasiddhikramaṃ deva samayācāralakṣaṇaṃ |
sa vāhyābhyantaraṃ vrūhi nātha sarvvaṃ jagatpate || (fol. 1v1–4)
End
caturaśrāyatānoti (!) śastā (!) hṛdyāpi dehināṃ |
āsaprarohaṇāddhamyā pūrvveśānottaraplavaḥ ||
praśastānyaplavāhīnā madhyamā sarvvataḥ plavāḥ |
paśurabhyadhiko yatra (khānepūrṇṇe) sthiraṃ jalaṃ ||
uttamā sādhanī jñeyā karagartaparīkṣanāt ||
bhasmakeśaḥ///kṛmi kīṭāsthisaṃkulaṃ ||
vālukā vilavalmīka (!) sphuṭatai nninditāṃ tyajet |
grīṣā śī/// (fol. 36v7–9)
Colophon
iti śrīmadvinirggatadamanavidhikramāś caivaṃ guhyasiddhiḥ samāptaḥ || (33v9 and 34r1)
Microfilm Details
Reel No. B 173/5
Date of Filming
Exposures
Slides
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 29-08-2005
Bibliography