B 173-5 Guhyasiddhikrama

Template:IP

Manuscript culture infobox

Filmed in: B 173/5
Title: Guhyasiddhikrama
Dimensions: 31 x 13 cm x 36 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/61
Remarks:


Reel No. B 173/5

Inventory No. 43088

Title Guhyasiddhikrama

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 31.0 x 13.0 cm

Binding Hole

Folios 36

Lines per Folio 9

Foliation figures in the right-hand margin on the verso

Illustrations

Scribe

Date of Copying

Place of Copying

King

Donor

Owner / Deliverer

Place of Deposit NAK

Accession No. 1/61

Manuscript Features

Excerpts

Beginning

❖ śrībhairavāya namaḥ ||

ādivarggakramāntasthaṃ yugasiddhacatuṣṭayaṃ |
āṣṭāṣṭakakramāyāntaṃ, tam vande kulanāyakaṃ

śrīśrīpīṭham ayāntasthaṃ guhyapīṭhe paristhitaṃ |
ananta cakram āruḍhaṃ sarvvavarṇavibhūṣitaṃ ||

yoginī vṛnda saṃghūṣṭaṃ ānandamayam īśvarī
śaraṇaṃ bhairavaṃ pādaṃ namāmi kulanāyakaṃ

devyūvāca ||

guyasiddhikramaṃ deva samayācāralakṣaṇaṃ |
sa vāhyābhyantaraṃ vrūhi nātha sarvvaṃ jagatpate || (fol. 1v1–4)

End

caturaśrāyatānoti (!) śastā (!) hṛdyāpi dehināṃ |
āsaprarohaṇāddhamyā pūrvveśānottaraplavaḥ ||

praśastānyaplavāhīnā madhyamā sarvvataḥ plavāḥ |
paśurabhyadhiko yatra (khānepūrṇṇe) sthiraṃ jalaṃ ||

uttamā sādhanī jñeyā karagartaparīkṣanāt ||
bhasmakeśaḥ///kṛmi kīṭāsthisaṃkulaṃ ||

vālukā vilavalmīka (!) sphuṭatai nninditāṃ tyajet |
grīṣā śī/// (fol. 36v7–9)

Colophon

iti śrīmadvinirggatadamanavidhikramāś caivaṃ guhyasiddhiḥ samāptaḥ || (33v9 and 34r1)

Microfilm Details

Reel No. B 173/5

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 29-08-2005

Bibliography